B 703-12(2) Pīṭhāvatārastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 703/12
Title: Pīṭhāvatārastotra
Dimensions: 21 x 8 cm x 36 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/293
Remarks:
Reel No. B 703-12 MTM Inventory No.: 54740
Title Pīṭhāvatārastotra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material thyasaphu
State complete
Size 21.0 x 8.0 cm
Folios 25
Lines per Folio 8
Place of Deposit NAK
Accession No. 1/1696/293
Manuscript Features
001. Aṣṭasiddhistavakṛtyavidhi (exps. 2–14)
002. Pīṭhāvatārastotra (exps. 15–22t)
003. Mālinīdaṇḍakastotra (exps. 22t–24)
Excerpts
Beginning
❖ apasantute bhuktā ||
ye bhuktā bhuvisaṃsthitā ||
je bhuktā vighnakarttā(8)laṃ ||
nasyantra sivājñayā ||
iti aktavikaṃlanaṃ || 1 ||
varṇṇāntaṃ vija(b1)madhyasthaṃ ||
tasmoparī samannitaṃ ||
ādimadhyāvasānan tu ||
agnitayaṃ (2) vibhuṣitaṃ ||
malmanābhisthitaṃ, devaṃ gāyatrī vaca bhuṣikaṃ ||
..metaḥ(3)sthitaṃ drevaṃ ||
mahāmārttiṇḍabhairalava || 2 || (exp. 15t7–b3)
End
nāsaya lokaddhekṣādi || nāsa(8)yat sarvvapāṭhakām ||
āyurogyamaiśvajya || dhanadhānyāvivepanaṃ || || (t1)
dhardmmārthakāmamokṣānāṃ || jasa saubhāgyam urttanaṃ ||
ridhiṣiddhisiyaṃ laḥ(2)kṣmī || vidyājñānasutānita ||
buddhīprajñāsumaṃntaṃñ ca || varddhate ca dinyadi(3)nya || ۞||
tato lonaraṇaṃ[[ta]]sya || utpātaṃ nāsaya sadā || sarvvaloka prasaṃśyante (4) || ۞|| (exps. 21b7–22t4)
Colophon
iti śrī 3 pīthaavatālastota samā(5)ptaḥ || subham astu savvadā subhadm astuḥ || ۞ || ۞ || || (exp. 22t4–5)
Microfilm Details
Reel No. B 703/12
Date of Filming 31–08–1973
Exposures 27
Used Copy Kathmandu
Type of Film positive
Remarks = B 520/8
Catalogued by KT/RS
Date 23–03–2009
Bibliography